B 144-10 Ratnakośa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 144/10
Title: Ratnakośa
Dimensions: 27 x 11 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/2000
Remarks: subject uncertain;
Reel No. B 144-10 Inventory No. 50751
Title Ratnakośa
Remarks ascribed to the Mahālakṣmīkalpa
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 27.0 x 11.0 cm
Folios 7
Lines per Folio 11
Foliation figures on the verso, in the upper left-hand margin under the abbreviation title ratnakośa and in the lowe right-hand margin
Place of Deposit NAK
Accession No. 5/2000
Manuscript Features
ratnakoṣa / on ms.: Mahālakṣmīmatabhaṭṭārakaḥ
Mahālakṣmīratnakośo vā
(83–86 adhyāya)
mahālakṣmīmatabhaṭṭārakaḥ
mahālakṣmīratnakośo vā
(83–86 adhyāyāḥ)
Excerpts
Beginning
śrīgurudattātreyāya namaḥ ||
svasti⟨r⟩ nirvighnam astu ||
śrīdevy uvāca ||
namas te stu mahādeva sarvavidyāsvarūpiṇe ||
pañcāṅgamānā⟨ṃ⟩[n] maṃtrān me tattaddhyānapuraḥ(!)saraṃ ||
aṅganyāsena ṛṣyādīn sāram uddhṛtya saṃvada ||
īśvara uvāca ||
śṛṇu vakṣye viśālākṣi mahābhāge mama priye ||
mama prāṇādhike devi sarvalokasukhaprade ||
pūrvāmnāyādyāgameṣu maṃtram ekaṃ japed yadi ||
paśupāśavinirmukto(!) iha siddhim avāpya ca ||
dehānte mokṣam āpnoti modate madanopamaḥ ||
bhogabhogyam idaṃ prāpya sa jīvac charadāṃ śatam ||
prathamā śuddhavidyā syāt dvitīyā bālikā bhavet ||
caturviṃśatisāhasraṃ gurupīṭhāntakaṃ bhavet || (fol. 1v1–5)
End
śrīsarvadīkṣāṃ saṃprāpya labhet sādhakapuṃgavaḥ ||
sarvasiddhiṃ samāśritya dehānte śrīmayo bhavet ||
iti saṃkṣepataḥ proktaṃ pañcāmnāyaṃ maheśvari ||
pañcāmnāyaparijñānaṃ nālapasya tapasaḥ phalam ||
janmāntarasahasreṣu tapodhyānasamādhimān ||
āmnāyapañcake maṃtram ekaṃ jānāti sādhakaḥ ||
ekamaṃtraparijñānād āgameṣu maheśvari ||
saubhāgyādida(!) saṃprāpya dehānte mokṣam āpnuyāt ||
ekasya vā parijñāne tasya janmāntaraṃ na hi ||
tasmād dīkṣā vidhānena śṛṇuyāt sādhakottamaḥ || || (fol. 6v10–7r3)
Colophon
iti śrīmahālakṣmīkalpe umāmaheśvarasaṃvāde saṃkareṇa viracite pratyakṣasiddhiprade śrīmahālakṣmīratnakośe pañcāmnāyamaṃtravivaraṇaṃ nāma ṣaḍaśītitamo dhyāyaḥ || || || || || (fol. 7r3–5)
Microfilm Details
Reel No. B 144/10
Date of Filming 01-11-1971
Exposures 10
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 30-07-2008
Bibliography