B 144-10 Ratnakośa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 144/10
Title: Ratnakośa
Dimensions: 27 x 11 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/2000
Remarks: subject uncertain;


Reel No. B 144-10 Inventory No. 50751

Title Ratnakośa

Remarks ascribed to the Mahālakṣmīkalpa

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.0 x 11.0 cm

Folios 7

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin under the abbreviation title ratnakośa and in the lowe right-hand margin

Place of Deposit NAK

Accession No. 5/2000

Manuscript Features

ratnakoṣa / on ms.: Mahālakṣmīmatabhaṭṭārakaḥ

Mahālakṣmīratnakośo vā

(83–86 adhyāya)

mahālakṣmīmatabhaṭṭārakaḥ

mahālakṣmīratnakośo

(83–86 adhyāyāḥ)

Excerpts

Beginning

śrīgurudattātreyāya namaḥ ||

svasti⟨r⟩ nirvighnam astu ||

śrīdevy uvāca ||

namas te stu mahādeva sarvavidyāsvarūpiṇe ||

pañcāṅgamānā⟨ṃ⟩[n] maṃtrān me tattaddhyānapuraḥ(!)saraṃ ||

aṅganyāsena ṛṣyādīn sāram uddhṛtya saṃvada ||

īśvara uvāca ||

śṛṇu vakṣye viśālākṣi mahābhāge mama priye ||

mama prāṇādhike devi sarvalokasukhaprade ||

pūrvāmnāyādyāgameṣu maṃtram ekaṃ japed yadi ||

paśupāśavinirmukto(!) iha siddhim avāpya ca ||

dehānte mokṣam āpnoti modate madanopamaḥ ||

bhogabhogyam idaṃ prāpya sa jīvac charadāṃ śatam ||

prathamā śuddhavidyā syāt dvitīyā bālikā bhavet ||

caturviṃśatisāhasraṃ gurupīṭhāntakaṃ bhavet || (fol. 1v1–5)

End

śrīsarvadīkṣāṃ saṃprāpya labhet sādhakapuṃgavaḥ ||

sarvasiddhiṃ samāśritya dehānte śrīmayo bhavet ||

iti saṃkṣepataḥ proktaṃ pañcāmnāyaṃ maheśvari ||

pañcāmnāyaparijñānaṃ nālapasya tapasaḥ phalam ||

janmāntarasahasreṣu tapodhyānasamādhimān ||

āmnāyapañcake maṃtram ekaṃ jānāti sādhakaḥ ||

ekamaṃtraparijñānād āgameṣu maheśvari ||

saubhāgyādida(!) saṃprāpya dehānte mokṣam āpnuyāt ||

ekasya vā parijñāne tasya janmāntaraṃ na hi ||

tasmād dīkṣā vidhānena śṛṇuyāt sādhakottamaḥ ||     || (fol. 6v10–7r3)

Colophon

iti śrīmahālakṣmīkalpe umāmaheśvarasaṃvāde saṃkareṇa viracite pratyakṣasiddhiprade śrīmahālakṣmīratnakośe pañcāmnāyamaṃtravivaraṇaṃ nāma ṣaḍaśītitamo dhyāyaḥ ||     ||     ||     ||     || (fol. 7r3–5)

Microfilm Details

Reel No. B 144/10

Date of Filming 01-11-1971

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 30-07-2008

Bibliography